Singular | Dual | Plural | |
Nominative |
अकृती
akṛtī |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
Vocative |
अकृतिन्
akṛtin |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
Accusative |
अकृतिनम्
akṛtinam |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
Instrumental |
अकृतिना
akṛtinā |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभिः
akṛtibhiḥ |
Dative |
अकृतिने
akṛtine |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
Ablative |
अकृतिनः
akṛtinaḥ |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
Genitive |
अकृतिनः
akṛtinaḥ |
अकृतिनोः
akṛtinoḥ |
अकृतिनाम्
akṛtinām |
Locative |
अकृतिनि
akṛtini |
अकृतिनोः
akṛtinoḥ |
अकृतिषु
akṛtiṣu |