| Singular | Dual | Plural | |
| Nominativo |
अकृती
akṛtī |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
| Vocativo |
अकृतिन्
akṛtin |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
| Acusativo |
अकृतिनम्
akṛtinam |
अकृतिनौ
akṛtinau |
अकृतिनः
akṛtinaḥ |
| Instrumental |
अकृतिना
akṛtinā |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभिः
akṛtibhiḥ |
| Dativo |
अकृतिने
akṛtine |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
| Ablativo |
अकृतिनः
akṛtinaḥ |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
| Genitivo |
अकृतिनः
akṛtinaḥ |
अकृतिनोः
akṛtinoḥ |
अकृतिनाम्
akṛtinām |
| Locativo |
अकृतिनि
akṛtini |
अकृतिनोः
akṛtinoḥ |
अकृतिषु
akṛtiṣu |