Sanskrit tools

Sanskrit declension


Declension of एकजीववाद ekajīvavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकजीववादः ekajīvavādaḥ
एकजीववादौ ekajīvavādau
एकजीववादाः ekajīvavādāḥ
Vocative एकजीववाद ekajīvavāda
एकजीववादौ ekajīvavādau
एकजीववादाः ekajīvavādāḥ
Accusative एकजीववादम् ekajīvavādam
एकजीववादौ ekajīvavādau
एकजीववादान् ekajīvavādān
Instrumental एकजीववादेन ekajīvavādena
एकजीववादाभ्याम् ekajīvavādābhyām
एकजीववादैः ekajīvavādaiḥ
Dative एकजीववादाय ekajīvavādāya
एकजीववादाभ्याम् ekajīvavādābhyām
एकजीववादेभ्यः ekajīvavādebhyaḥ
Ablative एकजीववादात् ekajīvavādāt
एकजीववादाभ्याम् ekajīvavādābhyām
एकजीववादेभ्यः ekajīvavādebhyaḥ
Genitive एकजीववादस्य ekajīvavādasya
एकजीववादयोः ekajīvavādayoḥ
एकजीववादानाम् ekajīvavādānām
Locative एकजीववादे ekajīvavāde
एकजीववादयोः ekajīvavādayoḥ
एकजीववादेषु ekajīvavādeṣu