| Singular | Dual | Plural |
Nominativo |
एकजीववादः
ekajīvavādaḥ
|
एकजीववादौ
ekajīvavādau
|
एकजीववादाः
ekajīvavādāḥ
|
Vocativo |
एकजीववाद
ekajīvavāda
|
एकजीववादौ
ekajīvavādau
|
एकजीववादाः
ekajīvavādāḥ
|
Acusativo |
एकजीववादम्
ekajīvavādam
|
एकजीववादौ
ekajīvavādau
|
एकजीववादान्
ekajīvavādān
|
Instrumental |
एकजीववादेन
ekajīvavādena
|
एकजीववादाभ्याम्
ekajīvavādābhyām
|
एकजीववादैः
ekajīvavādaiḥ
|
Dativo |
एकजीववादाय
ekajīvavādāya
|
एकजीववादाभ्याम्
ekajīvavādābhyām
|
एकजीववादेभ्यः
ekajīvavādebhyaḥ
|
Ablativo |
एकजीववादात्
ekajīvavādāt
|
एकजीववादाभ्याम्
ekajīvavādābhyām
|
एकजीववादेभ्यः
ekajīvavādebhyaḥ
|
Genitivo |
एकजीववादस्य
ekajīvavādasya
|
एकजीववादयोः
ekajīvavādayoḥ
|
एकजीववादानाम्
ekajīvavādānām
|
Locativo |
एकजीववादे
ekajīvavāde
|
एकजीववादयोः
ekajīvavādayoḥ
|
एकजीववादेषु
ekajīvavādeṣu
|