Singular | Dual | Plural | |
Nominative |
एकताना
ekatānā |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Vocative |
एकताने
ekatāne |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Accusative |
एकतानाम्
ekatānām |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Instrumental |
एकतानया
ekatānayā |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभिः
ekatānābhiḥ |
Dative |
एकतानायै
ekatānāyai |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभ्यः
ekatānābhyaḥ |
Ablative |
एकतानायाः
ekatānāyāḥ |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभ्यः
ekatānābhyaḥ |
Genitive |
एकतानायाः
ekatānāyāḥ |
एकतानयोः
ekatānayoḥ |
एकतानानाम्
ekatānānām |
Locative |
एकतानायाम्
ekatānāyām |
एकतानयोः
ekatānayoḥ |
एकतानासु
ekatānāsu |