Singular | Dual | Plural | |
Nominativo |
एकताना
ekatānā |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Vocativo |
एकताने
ekatāne |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Acusativo |
एकतानाम्
ekatānām |
एकताने
ekatāne |
एकतानाः
ekatānāḥ |
Instrumental |
एकतानया
ekatānayā |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभिः
ekatānābhiḥ |
Dativo |
एकतानायै
ekatānāyai |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभ्यः
ekatānābhyaḥ |
Ablativo |
एकतानायाः
ekatānāyāḥ |
एकतानाभ्याम्
ekatānābhyām |
एकतानाभ्यः
ekatānābhyaḥ |
Genitivo |
एकतानायाः
ekatānāyāḥ |
एकतानयोः
ekatānayoḥ |
एकतानानाम्
ekatānānām |
Locativo |
एकतानायाम्
ekatānāyām |
एकतानयोः
ekatānayoḥ |
एकतानासु
ekatānāsu |