Sanskrit tools

Sanskrit declension


Declension of एकदण्डिसंन्यासविधि ekadaṇḍisaṁnyāsavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदण्डिसंन्यासविधिः ekadaṇḍisaṁnyāsavidhiḥ
एकदण्डिसंन्यासविधी ekadaṇḍisaṁnyāsavidhī
एकदण्डिसंन्यासविधयः ekadaṇḍisaṁnyāsavidhayaḥ
Vocative एकदण्डिसंन्यासविधे ekadaṇḍisaṁnyāsavidhe
एकदण्डिसंन्यासविधी ekadaṇḍisaṁnyāsavidhī
एकदण्डिसंन्यासविधयः ekadaṇḍisaṁnyāsavidhayaḥ
Accusative एकदण्डिसंन्यासविधिम् ekadaṇḍisaṁnyāsavidhim
एकदण्डिसंन्यासविधी ekadaṇḍisaṁnyāsavidhī
एकदण्डिसंन्यासविधीन् ekadaṇḍisaṁnyāsavidhīn
Instrumental एकदण्डिसंन्यासविधिना ekadaṇḍisaṁnyāsavidhinā
एकदण्डिसंन्यासविधिभ्याम् ekadaṇḍisaṁnyāsavidhibhyām
एकदण्डिसंन्यासविधिभिः ekadaṇḍisaṁnyāsavidhibhiḥ
Dative एकदण्डिसंन्यासविधये ekadaṇḍisaṁnyāsavidhaye
एकदण्डिसंन्यासविधिभ्याम् ekadaṇḍisaṁnyāsavidhibhyām
एकदण्डिसंन्यासविधिभ्यः ekadaṇḍisaṁnyāsavidhibhyaḥ
Ablative एकदण्डिसंन्यासविधेः ekadaṇḍisaṁnyāsavidheḥ
एकदण्डिसंन्यासविधिभ्याम् ekadaṇḍisaṁnyāsavidhibhyām
एकदण्डिसंन्यासविधिभ्यः ekadaṇḍisaṁnyāsavidhibhyaḥ
Genitive एकदण्डिसंन्यासविधेः ekadaṇḍisaṁnyāsavidheḥ
एकदण्डिसंन्यासविध्योः ekadaṇḍisaṁnyāsavidhyoḥ
एकदण्डिसंन्यासविधीनाम् ekadaṇḍisaṁnyāsavidhīnām
Locative एकदण्डिसंन्यासविधौ ekadaṇḍisaṁnyāsavidhau
एकदण्डिसंन्यासविध्योः ekadaṇḍisaṁnyāsavidhyoḥ
एकदण्डिसंन्यासविधिषु ekadaṇḍisaṁnyāsavidhiṣu