| Singular | Dual | Plural |
Nominativo |
एकदण्डिसंन्यासविधिः
ekadaṇḍisaṁnyāsavidhiḥ
|
एकदण्डिसंन्यासविधी
ekadaṇḍisaṁnyāsavidhī
|
एकदण्डिसंन्यासविधयः
ekadaṇḍisaṁnyāsavidhayaḥ
|
Vocativo |
एकदण्डिसंन्यासविधे
ekadaṇḍisaṁnyāsavidhe
|
एकदण्डिसंन्यासविधी
ekadaṇḍisaṁnyāsavidhī
|
एकदण्डिसंन्यासविधयः
ekadaṇḍisaṁnyāsavidhayaḥ
|
Acusativo |
एकदण्डिसंन्यासविधिम्
ekadaṇḍisaṁnyāsavidhim
|
एकदण्डिसंन्यासविधी
ekadaṇḍisaṁnyāsavidhī
|
एकदण्डिसंन्यासविधीन्
ekadaṇḍisaṁnyāsavidhīn
|
Instrumental |
एकदण्डिसंन्यासविधिना
ekadaṇḍisaṁnyāsavidhinā
|
एकदण्डिसंन्यासविधिभ्याम्
ekadaṇḍisaṁnyāsavidhibhyām
|
एकदण्डिसंन्यासविधिभिः
ekadaṇḍisaṁnyāsavidhibhiḥ
|
Dativo |
एकदण्डिसंन्यासविधये
ekadaṇḍisaṁnyāsavidhaye
|
एकदण्डिसंन्यासविधिभ्याम्
ekadaṇḍisaṁnyāsavidhibhyām
|
एकदण्डिसंन्यासविधिभ्यः
ekadaṇḍisaṁnyāsavidhibhyaḥ
|
Ablativo |
एकदण्डिसंन्यासविधेः
ekadaṇḍisaṁnyāsavidheḥ
|
एकदण्डिसंन्यासविधिभ्याम्
ekadaṇḍisaṁnyāsavidhibhyām
|
एकदण्डिसंन्यासविधिभ्यः
ekadaṇḍisaṁnyāsavidhibhyaḥ
|
Genitivo |
एकदण्डिसंन्यासविधेः
ekadaṇḍisaṁnyāsavidheḥ
|
एकदण्डिसंन्यासविध्योः
ekadaṇḍisaṁnyāsavidhyoḥ
|
एकदण्डिसंन्यासविधीनाम्
ekadaṇḍisaṁnyāsavidhīnām
|
Locativo |
एकदण्डिसंन्यासविधौ
ekadaṇḍisaṁnyāsavidhau
|
एकदण्डिसंन्यासविध्योः
ekadaṇḍisaṁnyāsavidhyoḥ
|
एकदण्डिसंन्यासविधिषु
ekadaṇḍisaṁnyāsavidhiṣu
|