Sanskrit tools

Sanskrit declension


Declension of एकदीक्षा ekadīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदीक्षा ekadīkṣā
एकदीक्षे ekadīkṣe
एकदीक्षाः ekadīkṣāḥ
Vocative एकदीक्षे ekadīkṣe
एकदीक्षे ekadīkṣe
एकदीक्षाः ekadīkṣāḥ
Accusative एकदीक्षाम् ekadīkṣām
एकदीक्षे ekadīkṣe
एकदीक्षाः ekadīkṣāḥ
Instrumental एकदीक्षया ekadīkṣayā
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षाभिः ekadīkṣābhiḥ
Dative एकदीक्षायै ekadīkṣāyai
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षाभ्यः ekadīkṣābhyaḥ
Ablative एकदीक्षायाः ekadīkṣāyāḥ
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षाभ्यः ekadīkṣābhyaḥ
Genitive एकदीक्षायाः ekadīkṣāyāḥ
एकदीक्षयोः ekadīkṣayoḥ
एकदीक्षाणाम् ekadīkṣāṇām
Locative एकदीक्षायाम् ekadīkṣāyām
एकदीक्षयोः ekadīkṣayoḥ
एकदीक्षासु ekadīkṣāsu