| Singular | Dual | Plural |
Nominative |
एकदीक्षा
ekadīkṣā
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Vocative |
एकदीक्षे
ekadīkṣe
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Accusative |
एकदीक्षाम्
ekadīkṣām
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Instrumental |
एकदीक्षया
ekadīkṣayā
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभिः
ekadīkṣābhiḥ
|
Dative |
एकदीक्षायै
ekadīkṣāyai
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभ्यः
ekadīkṣābhyaḥ
|
Ablative |
एकदीक्षायाः
ekadīkṣāyāḥ
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभ्यः
ekadīkṣābhyaḥ
|
Genitive |
एकदीक्षायाः
ekadīkṣāyāḥ
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षाणाम्
ekadīkṣāṇām
|
Locative |
एकदीक्षायाम्
ekadīkṣāyām
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षासु
ekadīkṣāsu
|