| Singular | Dual | Plural |
Nominativo |
एकदीक्षा
ekadīkṣā
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Vocativo |
एकदीक्षे
ekadīkṣe
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Acusativo |
एकदीक्षाम्
ekadīkṣām
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाः
ekadīkṣāḥ
|
Instrumental |
एकदीक्षया
ekadīkṣayā
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभिः
ekadīkṣābhiḥ
|
Dativo |
एकदीक्षायै
ekadīkṣāyai
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभ्यः
ekadīkṣābhyaḥ
|
Ablativo |
एकदीक्षायाः
ekadīkṣāyāḥ
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षाभ्यः
ekadīkṣābhyaḥ
|
Genitivo |
एकदीक्षायाः
ekadīkṣāyāḥ
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षाणाम्
ekadīkṣāṇām
|
Locativo |
एकदीक्षायाम्
ekadīkṣāyām
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षासु
ekadīkṣāsu
|