| Singular | Dual | Plural |
Nominative |
एकदीक्षम्
ekadīkṣam
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Vocative |
एकदीक्ष
ekadīkṣa
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Accusative |
एकदीक्षम्
ekadīkṣam
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Instrumental |
एकदीक्षेण
ekadīkṣeṇa
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षैः
ekadīkṣaiḥ
|
Dative |
एकदीक्षाय
ekadīkṣāya
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षेभ्यः
ekadīkṣebhyaḥ
|
Ablative |
एकदीक्षात्
ekadīkṣāt
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षेभ्यः
ekadīkṣebhyaḥ
|
Genitive |
एकदीक्षस्य
ekadīkṣasya
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षाणाम्
ekadīkṣāṇām
|
Locative |
एकदीक्षे
ekadīkṣe
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षेषु
ekadīkṣeṣu
|