| Singular | Dual | Plural |
Nominativo |
एकदीक्षम्
ekadīkṣam
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Vocativo |
एकदीक्ष
ekadīkṣa
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Acusativo |
एकदीक्षम्
ekadīkṣam
|
एकदीक्षे
ekadīkṣe
|
एकदीक्षाणि
ekadīkṣāṇi
|
Instrumental |
एकदीक्षेण
ekadīkṣeṇa
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षैः
ekadīkṣaiḥ
|
Dativo |
एकदीक्षाय
ekadīkṣāya
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षेभ्यः
ekadīkṣebhyaḥ
|
Ablativo |
एकदीक्षात्
ekadīkṣāt
|
एकदीक्षाभ्याम्
ekadīkṣābhyām
|
एकदीक्षेभ्यः
ekadīkṣebhyaḥ
|
Genitivo |
एकदीक्षस्य
ekadīkṣasya
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षाणाम्
ekadīkṣāṇām
|
Locativo |
एकदीक्षे
ekadīkṣe
|
एकदीक्षयोः
ekadīkṣayoḥ
|
एकदीक्षेषु
ekadīkṣeṣu
|