| Singular | Dual | Plural |
Nominative |
एकदुःखसुखा
ekaduḥkhasukhā
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Vocative |
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Accusative |
एकदुःखसुखाम्
ekaduḥkhasukhām
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Instrumental |
एकदुःखसुखया
ekaduḥkhasukhayā
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभिः
ekaduḥkhasukhābhiḥ
|
Dative |
एकदुःखसुखायै
ekaduḥkhasukhāyai
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभ्यः
ekaduḥkhasukhābhyaḥ
|
Ablative |
एकदुःखसुखायाः
ekaduḥkhasukhāyāḥ
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभ्यः
ekaduḥkhasukhābhyaḥ
|
Genitive |
एकदुःखसुखायाः
ekaduḥkhasukhāyāḥ
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखानाम्
ekaduḥkhasukhānām
|
Locative |
एकदुःखसुखायाम्
ekaduḥkhasukhāyām
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखासु
ekaduḥkhasukhāsu
|