| Singular | Dual | Plural |
Nominativo |
एकदुःखसुखा
ekaduḥkhasukhā
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Vocativo |
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Acusativo |
एकदुःखसुखाम्
ekaduḥkhasukhām
|
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Instrumental |
एकदुःखसुखया
ekaduḥkhasukhayā
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभिः
ekaduḥkhasukhābhiḥ
|
Dativo |
एकदुःखसुखायै
ekaduḥkhasukhāyai
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभ्यः
ekaduḥkhasukhābhyaḥ
|
Ablativo |
एकदुःखसुखायाः
ekaduḥkhasukhāyāḥ
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखाभ्यः
ekaduḥkhasukhābhyaḥ
|
Genitivo |
एकदुःखसुखायाः
ekaduḥkhasukhāyāḥ
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखानाम्
ekaduḥkhasukhānām
|
Locativo |
एकदुःखसुखायाम्
ekaduḥkhasukhāyām
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखासु
ekaduḥkhasukhāsu
|