Sanskrit tools

Sanskrit declension


Declension of एकदुग्ध ekadugdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदुग्धम् ekadugdham
एकदुग्धे ekadugdhe
एकदुग्धानि ekadugdhāni
Vocative एकदुग्ध ekadugdha
एकदुग्धे ekadugdhe
एकदुग्धानि ekadugdhāni
Accusative एकदुग्धम् ekadugdham
एकदुग्धे ekadugdhe
एकदुग्धानि ekadugdhāni
Instrumental एकदुग्धेन ekadugdhena
एकदुग्धाभ्याम् ekadugdhābhyām
एकदुग्धैः ekadugdhaiḥ
Dative एकदुग्धाय ekadugdhāya
एकदुग्धाभ्याम् ekadugdhābhyām
एकदुग्धेभ्यः ekadugdhebhyaḥ
Ablative एकदुग्धात् ekadugdhāt
एकदुग्धाभ्याम् ekadugdhābhyām
एकदुग्धेभ्यः ekadugdhebhyaḥ
Genitive एकदुग्धस्य ekadugdhasya
एकदुग्धयोः ekadugdhayoḥ
एकदुग्धानाम् ekadugdhānām
Locative एकदुग्धे ekadugdhe
एकदुग्धयोः ekadugdhayoḥ
एकदुग्धेषु ekadugdheṣu