| Singular | Dual | Plural |
Nominative |
एकदुग्धम्
ekadugdham
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Vocative |
एकदुग्ध
ekadugdha
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Accusative |
एकदुग्धम्
ekadugdham
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Instrumental |
एकदुग्धेन
ekadugdhena
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धैः
ekadugdhaiḥ
|
Dative |
एकदुग्धाय
ekadugdhāya
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धेभ्यः
ekadugdhebhyaḥ
|
Ablative |
एकदुग्धात्
ekadugdhāt
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धेभ्यः
ekadugdhebhyaḥ
|
Genitive |
एकदुग्धस्य
ekadugdhasya
|
एकदुग्धयोः
ekadugdhayoḥ
|
एकदुग्धानाम्
ekadugdhānām
|
Locative |
एकदुग्धे
ekadugdhe
|
एकदुग्धयोः
ekadugdhayoḥ
|
एकदुग्धेषु
ekadugdheṣu
|