| Singular | Dual | Plural |
Nominativo |
एकदुग्धम्
ekadugdham
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Vocativo |
एकदुग्ध
ekadugdha
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Acusativo |
एकदुग्धम्
ekadugdham
|
एकदुग्धे
ekadugdhe
|
एकदुग्धानि
ekadugdhāni
|
Instrumental |
एकदुग्धेन
ekadugdhena
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धैः
ekadugdhaiḥ
|
Dativo |
एकदुग्धाय
ekadugdhāya
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धेभ्यः
ekadugdhebhyaḥ
|
Ablativo |
एकदुग्धात्
ekadugdhāt
|
एकदुग्धाभ्याम्
ekadugdhābhyām
|
एकदुग्धेभ्यः
ekadugdhebhyaḥ
|
Genitivo |
एकदुग्धस्य
ekadugdhasya
|
एकदुग्धयोः
ekadugdhayoḥ
|
एकदुग्धानाम्
ekadugdhānām
|
Locativo |
एकदुग्धे
ekadugdhe
|
एकदुग्धयोः
ekadugdhayoḥ
|
एकदुग्धेषु
ekadugdheṣu
|