| Singular | Dual | Plural |
Nominative |
एकदेशत्वम्
ekadeśatvam
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Vocative |
एकदेशत्व
ekadeśatva
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Accusative |
एकदेशत्वम्
ekadeśatvam
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Instrumental |
एकदेशत्वेन
ekadeśatvena
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वैः
ekadeśatvaiḥ
|
Dative |
एकदेशत्वाय
ekadeśatvāya
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वेभ्यः
ekadeśatvebhyaḥ
|
Ablative |
एकदेशत्वात्
ekadeśatvāt
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वेभ्यः
ekadeśatvebhyaḥ
|
Genitive |
एकदेशत्वस्य
ekadeśatvasya
|
एकदेशत्वयोः
ekadeśatvayoḥ
|
एकदेशत्वानाम्
ekadeśatvānām
|
Locative |
एकदेशत्वे
ekadeśatve
|
एकदेशत्वयोः
ekadeśatvayoḥ
|
एकदेशत्वेषु
ekadeśatveṣu
|