Sanskrit tools

Sanskrit declension


Declension of एकदेशत्व ekadeśatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेशत्वम् ekadeśatvam
एकदेशत्वे ekadeśatve
एकदेशत्वानि ekadeśatvāni
Vocative एकदेशत्व ekadeśatva
एकदेशत्वे ekadeśatve
एकदेशत्वानि ekadeśatvāni
Accusative एकदेशत्वम् ekadeśatvam
एकदेशत्वे ekadeśatve
एकदेशत्वानि ekadeśatvāni
Instrumental एकदेशत्वेन ekadeśatvena
एकदेशत्वाभ्याम् ekadeśatvābhyām
एकदेशत्वैः ekadeśatvaiḥ
Dative एकदेशत्वाय ekadeśatvāya
एकदेशत्वाभ्याम् ekadeśatvābhyām
एकदेशत्वेभ्यः ekadeśatvebhyaḥ
Ablative एकदेशत्वात् ekadeśatvāt
एकदेशत्वाभ्याम् ekadeśatvābhyām
एकदेशत्वेभ्यः ekadeśatvebhyaḥ
Genitive एकदेशत्वस्य ekadeśatvasya
एकदेशत्वयोः ekadeśatvayoḥ
एकदेशत्वानाम् ekadeśatvānām
Locative एकदेशत्वे ekadeśatve
एकदेशत्वयोः ekadeśatvayoḥ
एकदेशत्वेषु ekadeśatveṣu