| Singular | Dual | Plural |
Nominativo |
एकदेशत्वम्
ekadeśatvam
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Vocativo |
एकदेशत्व
ekadeśatva
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Acusativo |
एकदेशत्वम्
ekadeśatvam
|
एकदेशत्वे
ekadeśatve
|
एकदेशत्वानि
ekadeśatvāni
|
Instrumental |
एकदेशत्वेन
ekadeśatvena
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वैः
ekadeśatvaiḥ
|
Dativo |
एकदेशत्वाय
ekadeśatvāya
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वेभ्यः
ekadeśatvebhyaḥ
|
Ablativo |
एकदेशत्वात्
ekadeśatvāt
|
एकदेशत्वाभ्याम्
ekadeśatvābhyām
|
एकदेशत्वेभ्यः
ekadeśatvebhyaḥ
|
Genitivo |
एकदेशत्वस्य
ekadeśatvasya
|
एकदेशत्वयोः
ekadeśatvayoḥ
|
एकदेशत्वानाम्
ekadeśatvānām
|
Locativo |
एकदेशत्वे
ekadeśatve
|
एकदेशत्वयोः
ekadeśatvayoḥ
|
एकदेशत्वेषु
ekadeśatveṣu
|