Sanskrit tools

Sanskrit declension


Declension of एकदेशविकार ekadeśavikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेशविकारः ekadeśavikāraḥ
एकदेशविकारौ ekadeśavikārau
एकदेशविकाराः ekadeśavikārāḥ
Vocative एकदेशविकार ekadeśavikāra
एकदेशविकारौ ekadeśavikārau
एकदेशविकाराः ekadeśavikārāḥ
Accusative एकदेशविकारम् ekadeśavikāram
एकदेशविकारौ ekadeśavikārau
एकदेशविकारान् ekadeśavikārān
Instrumental एकदेशविकारेण ekadeśavikāreṇa
एकदेशविकाराभ्याम् ekadeśavikārābhyām
एकदेशविकारैः ekadeśavikāraiḥ
Dative एकदेशविकाराय ekadeśavikārāya
एकदेशविकाराभ्याम् ekadeśavikārābhyām
एकदेशविकारेभ्यः ekadeśavikārebhyaḥ
Ablative एकदेशविकारात् ekadeśavikārāt
एकदेशविकाराभ्याम् ekadeśavikārābhyām
एकदेशविकारेभ्यः ekadeśavikārebhyaḥ
Genitive एकदेशविकारस्य ekadeśavikārasya
एकदेशविकारयोः ekadeśavikārayoḥ
एकदेशविकाराणाम् ekadeśavikārāṇām
Locative एकदेशविकारे ekadeśavikāre
एकदेशविकारयोः ekadeśavikārayoḥ
एकदेशविकारेषु ekadeśavikāreṣu