| Singular | Dual | Plural |
Nominativo |
एकदेशविकारः
ekadeśavikāraḥ
|
एकदेशविकारौ
ekadeśavikārau
|
एकदेशविकाराः
ekadeśavikārāḥ
|
Vocativo |
एकदेशविकार
ekadeśavikāra
|
एकदेशविकारौ
ekadeśavikārau
|
एकदेशविकाराः
ekadeśavikārāḥ
|
Acusativo |
एकदेशविकारम्
ekadeśavikāram
|
एकदेशविकारौ
ekadeśavikārau
|
एकदेशविकारान्
ekadeśavikārān
|
Instrumental |
एकदेशविकारेण
ekadeśavikāreṇa
|
एकदेशविकाराभ्याम्
ekadeśavikārābhyām
|
एकदेशविकारैः
ekadeśavikāraiḥ
|
Dativo |
एकदेशविकाराय
ekadeśavikārāya
|
एकदेशविकाराभ्याम्
ekadeśavikārābhyām
|
एकदेशविकारेभ्यः
ekadeśavikārebhyaḥ
|
Ablativo |
एकदेशविकारात्
ekadeśavikārāt
|
एकदेशविकाराभ्याम्
ekadeśavikārābhyām
|
एकदेशविकारेभ्यः
ekadeśavikārebhyaḥ
|
Genitivo |
एकदेशविकारस्य
ekadeśavikārasya
|
एकदेशविकारयोः
ekadeśavikārayoḥ
|
एकदेशविकाराणाम्
ekadeśavikārāṇām
|
Locativo |
एकदेशविकारे
ekadeśavikāre
|
एकदेशविकारयोः
ekadeśavikārayoḥ
|
एकदेशविकारेषु
ekadeśavikāreṣu
|