| Singular | Dual | Plural |
Nominative |
एकदेशविभाविता
ekadeśavibhāvitā
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Vocative |
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Accusative |
एकदेशविभाविताम्
ekadeśavibhāvitām
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Instrumental |
एकदेशविभावितया
ekadeśavibhāvitayā
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभिः
ekadeśavibhāvitābhiḥ
|
Dative |
एकदेशविभावितायै
ekadeśavibhāvitāyai
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभ्यः
ekadeśavibhāvitābhyaḥ
|
Ablative |
एकदेशविभावितायाः
ekadeśavibhāvitāyāḥ
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभ्यः
ekadeśavibhāvitābhyaḥ
|
Genitive |
एकदेशविभावितायाः
ekadeśavibhāvitāyāḥ
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितानाम्
ekadeśavibhāvitānām
|
Locative |
एकदेशविभावितायाम्
ekadeśavibhāvitāyām
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितासु
ekadeśavibhāvitāsu
|