| Singular | Dual | Plural |
Nominativo |
एकदेशविभाविता
ekadeśavibhāvitā
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Vocativo |
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Acusativo |
एकदेशविभाविताम्
ekadeśavibhāvitām
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Instrumental |
एकदेशविभावितया
ekadeśavibhāvitayā
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभिः
ekadeśavibhāvitābhiḥ
|
Dativo |
एकदेशविभावितायै
ekadeśavibhāvitāyai
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभ्यः
ekadeśavibhāvitābhyaḥ
|
Ablativo |
एकदेशविभावितायाः
ekadeśavibhāvitāyāḥ
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभाविताभ्यः
ekadeśavibhāvitābhyaḥ
|
Genitivo |
एकदेशविभावितायाः
ekadeśavibhāvitāyāḥ
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितानाम्
ekadeśavibhāvitānām
|
Locativo |
एकदेशविभावितायाम्
ekadeśavibhāvitāyām
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितासु
ekadeśavibhāvitāsu
|