Sanskrit tools

Sanskrit declension


Declension of एकदेशस्थ ekadeśastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेशस्थम् ekadeśastham
एकदेशस्थे ekadeśasthe
एकदेशस्थानि ekadeśasthāni
Vocative एकदेशस्थ ekadeśastha
एकदेशस्थे ekadeśasthe
एकदेशस्थानि ekadeśasthāni
Accusative एकदेशस्थम् ekadeśastham
एकदेशस्थे ekadeśasthe
एकदेशस्थानि ekadeśasthāni
Instrumental एकदेशस्थेन ekadeśasthena
एकदेशस्थाभ्याम् ekadeśasthābhyām
एकदेशस्थैः ekadeśasthaiḥ
Dative एकदेशस्थाय ekadeśasthāya
एकदेशस्थाभ्याम् ekadeśasthābhyām
एकदेशस्थेभ्यः ekadeśasthebhyaḥ
Ablative एकदेशस्थात् ekadeśasthāt
एकदेशस्थाभ्याम् ekadeśasthābhyām
एकदेशस्थेभ्यः ekadeśasthebhyaḥ
Genitive एकदेशस्थस्य ekadeśasthasya
एकदेशस्थयोः ekadeśasthayoḥ
एकदेशस्थानाम् ekadeśasthānām
Locative एकदेशस्थे ekadeśasthe
एकदेशस्थयोः ekadeśasthayoḥ
एकदेशस्थेषु ekadeśastheṣu