| Singular | Dual | Plural |
Nominativo |
एकदेशस्थम्
ekadeśastham
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थानि
ekadeśasthāni
|
Vocativo |
एकदेशस्थ
ekadeśastha
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थानि
ekadeśasthāni
|
Acusativo |
एकदेशस्थम्
ekadeśastham
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थानि
ekadeśasthāni
|
Instrumental |
एकदेशस्थेन
ekadeśasthena
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थैः
ekadeśasthaiḥ
|
Dativo |
एकदेशस्थाय
ekadeśasthāya
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थेभ्यः
ekadeśasthebhyaḥ
|
Ablativo |
एकदेशस्थात्
ekadeśasthāt
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थेभ्यः
ekadeśasthebhyaḥ
|
Genitivo |
एकदेशस्थस्य
ekadeśasthasya
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थानाम्
ekadeśasthānām
|
Locativo |
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थेषु
ekadeśastheṣu
|