| Singular | Dual | Plural |
Nominative |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Vocative |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Accusative |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Instrumental |
एकधनविदा
ekadhanavidā
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भिः
ekadhanavidbhiḥ
|
Dative |
एकधनविदे
ekadhanavide
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भ्यः
ekadhanavidbhyaḥ
|
Ablative |
एकधनविदः
ekadhanavidaḥ
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भ्यः
ekadhanavidbhyaḥ
|
Genitive |
एकधनविदः
ekadhanavidaḥ
|
एकधनविदोः
ekadhanavidoḥ
|
एकधनविदाम्
ekadhanavidām
|
Locative |
एकधनविदि
ekadhanavidi
|
एकधनविदोः
ekadhanavidoḥ
|
एकधनवित्सु
ekadhanavitsu
|