Sanskrit tools

Sanskrit declension


Declension of एकधनविद् ekadhanavid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative एकधनवित् ekadhanavit
एकधनविदी ekadhanavidī
एकधनविन्दि ekadhanavindi
Vocative एकधनवित् ekadhanavit
एकधनविदी ekadhanavidī
एकधनविन्दि ekadhanavindi
Accusative एकधनवित् ekadhanavit
एकधनविदी ekadhanavidī
एकधनविन्दि ekadhanavindi
Instrumental एकधनविदा ekadhanavidā
एकधनविद्भ्याम् ekadhanavidbhyām
एकधनविद्भिः ekadhanavidbhiḥ
Dative एकधनविदे ekadhanavide
एकधनविद्भ्याम् ekadhanavidbhyām
एकधनविद्भ्यः ekadhanavidbhyaḥ
Ablative एकधनविदः ekadhanavidaḥ
एकधनविद्भ्याम् ekadhanavidbhyām
एकधनविद्भ्यः ekadhanavidbhyaḥ
Genitive एकधनविदः ekadhanavidaḥ
एकधनविदोः ekadhanavidoḥ
एकधनविदाम् ekadhanavidām
Locative एकधनविदि ekadhanavidi
एकधनविदोः ekadhanavidoḥ
एकधनवित्सु ekadhanavitsu