| Singular | Dual | Plural |
Nominativo |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Vocativo |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Acusativo |
एकधनवित्
ekadhanavit
|
एकधनविदी
ekadhanavidī
|
एकधनविन्दि
ekadhanavindi
|
Instrumental |
एकधनविदा
ekadhanavidā
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भिः
ekadhanavidbhiḥ
|
Dativo |
एकधनविदे
ekadhanavide
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भ्यः
ekadhanavidbhyaḥ
|
Ablativo |
एकधनविदः
ekadhanavidaḥ
|
एकधनविद्भ्याम्
ekadhanavidbhyām
|
एकधनविद्भ्यः
ekadhanavidbhyaḥ
|
Genitivo |
एकधनविदः
ekadhanavidaḥ
|
एकधनविदोः
ekadhanavidoḥ
|
एकधनविदाम्
ekadhanavidām
|
Locativo |
एकधनविदि
ekadhanavidi
|
एकधनविदोः
ekadhanavidoḥ
|
एकधनवित्सु
ekadhanavitsu
|