| Singular | Dual | Plural |
Nominative |
एकधर्मी
ekadharmī
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Vocative |
एकधर्मिन्
ekadharmin
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Accusative |
एकधर्मिणम्
ekadharmiṇam
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Instrumental |
एकधर्मिणा
ekadharmiṇā
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभिः
ekadharmibhiḥ
|
Dative |
एकधर्मिणे
ekadharmiṇe
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभ्यः
ekadharmibhyaḥ
|
Ablative |
एकधर्मिणः
ekadharmiṇaḥ
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभ्यः
ekadharmibhyaḥ
|
Genitive |
एकधर्मिणः
ekadharmiṇaḥ
|
एकधर्मिणोः
ekadharmiṇoḥ
|
एकधर्मिणम्
ekadharmiṇam
|
Locative |
एकधर्मिणि
ekadharmiṇi
|
एकधर्मिणोः
ekadharmiṇoḥ
|
एकधर्मिषु
ekadharmiṣu
|