| Singular | Dual | Plural |
Nominativo |
एकधर्मी
ekadharmī
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Vocativo |
एकधर्मिन्
ekadharmin
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Acusativo |
एकधर्मिणम्
ekadharmiṇam
|
एकधर्मिणौ
ekadharmiṇau
|
एकधर्मिणः
ekadharmiṇaḥ
|
Instrumental |
एकधर्मिणा
ekadharmiṇā
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभिः
ekadharmibhiḥ
|
Dativo |
एकधर्मिणे
ekadharmiṇe
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभ्यः
ekadharmibhyaḥ
|
Ablativo |
एकधर्मिणः
ekadharmiṇaḥ
|
एकधर्मिभ्याम्
ekadharmibhyām
|
एकधर्मिभ्यः
ekadharmibhyaḥ
|
Genitivo |
एकधर्मिणः
ekadharmiṇaḥ
|
एकधर्मिणोः
ekadharmiṇoḥ
|
एकधर्मिणम्
ekadharmiṇam
|
Locativo |
एकधर्मिणि
ekadharmiṇi
|
एकधर्मिणोः
ekadharmiṇoḥ
|
एकधर्मिषु
ekadharmiṣu
|