Sanskrit tools

Sanskrit declension


Declension of एकधातु ekadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधातुः ekadhātuḥ
एकधातू ekadhātū
एकधातवः ekadhātavaḥ
Vocative एकधातो ekadhāto
एकधातू ekadhātū
एकधातवः ekadhātavaḥ
Accusative एकधातुम् ekadhātum
एकधातू ekadhātū
एकधातून् ekadhātūn
Instrumental एकधातुना ekadhātunā
एकधातुभ्याम् ekadhātubhyām
एकधातुभिः ekadhātubhiḥ
Dative एकधातवे ekadhātave
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Ablative एकधातोः ekadhātoḥ
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Genitive एकधातोः ekadhātoḥ
एकधात्वोः ekadhātvoḥ
एकधातूनाम् ekadhātūnām
Locative एकधातौ ekadhātau
एकधात्वोः ekadhātvoḥ
एकधातुषु ekadhātuṣu