Singular | Dual | Plural | |
Nominativo |
एकधातुः
ekadhātuḥ |
एकधातू
ekadhātū |
एकधातवः
ekadhātavaḥ |
Vocativo |
एकधातो
ekadhāto |
एकधातू
ekadhātū |
एकधातवः
ekadhātavaḥ |
Acusativo |
एकधातुम्
ekadhātum |
एकधातू
ekadhātū |
एकधातून्
ekadhātūn |
Instrumental |
एकधातुना
ekadhātunā |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभिः
ekadhātubhiḥ |
Dativo |
एकधातवे
ekadhātave |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Ablativo |
एकधातोः
ekadhātoḥ |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Genitivo |
एकधातोः
ekadhātoḥ |
एकधात्वोः
ekadhātvoḥ |
एकधातूनाम्
ekadhātūnām |
Locativo |
एकधातौ
ekadhātau |
एकधात्वोः
ekadhātvoḥ |
एकधातुषु
ekadhātuṣu |