Sanskrit tools

Sanskrit declension


Declension of एकधार ekadhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधारः ekadhāraḥ
एकधारौ ekadhārau
एकधाराः ekadhārāḥ
Vocative एकधार ekadhāra
एकधारौ ekadhārau
एकधाराः ekadhārāḥ
Accusative एकधारम् ekadhāram
एकधारौ ekadhārau
एकधारान् ekadhārān
Instrumental एकधारेण ekadhāreṇa
एकधाराभ्याम् ekadhārābhyām
एकधारैः ekadhāraiḥ
Dative एकधाराय ekadhārāya
एकधाराभ्याम् ekadhārābhyām
एकधारेभ्यः ekadhārebhyaḥ
Ablative एकधारात् ekadhārāt
एकधाराभ्याम् ekadhārābhyām
एकधारेभ्यः ekadhārebhyaḥ
Genitive एकधारस्य ekadhārasya
एकधारयोः ekadhārayoḥ
एकधाराणाम् ekadhārāṇām
Locative एकधारे ekadhāre
एकधारयोः ekadhārayoḥ
एकधारेषु ekadhāreṣu