Singular | Dual | Plural | |
Nominative |
एकधारः
ekadhāraḥ |
एकधारौ
ekadhārau |
एकधाराः
ekadhārāḥ |
Vocative |
एकधार
ekadhāra |
एकधारौ
ekadhārau |
एकधाराः
ekadhārāḥ |
Accusative |
एकधारम्
ekadhāram |
एकधारौ
ekadhārau |
एकधारान्
ekadhārān |
Instrumental |
एकधारेण
ekadhāreṇa |
एकधाराभ्याम्
ekadhārābhyām |
एकधारैः
ekadhāraiḥ |
Dative |
एकधाराय
ekadhārāya |
एकधाराभ्याम्
ekadhārābhyām |
एकधारेभ्यः
ekadhārebhyaḥ |
Ablative |
एकधारात्
ekadhārāt |
एकधाराभ्याम्
ekadhārābhyām |
एकधारेभ्यः
ekadhārebhyaḥ |
Genitive |
एकधारस्य
ekadhārasya |
एकधारयोः
ekadhārayoḥ |
एकधाराणाम्
ekadhārāṇām |
Locative |
एकधारे
ekadhāre |
एकधारयोः
ekadhārayoḥ |
एकधारेषु
ekadhāreṣu |