Singular | Dual | Plural | |
Nominativo |
एकधारः
ekadhāraḥ |
एकधारौ
ekadhārau |
एकधाराः
ekadhārāḥ |
Vocativo |
एकधार
ekadhāra |
एकधारौ
ekadhārau |
एकधाराः
ekadhārāḥ |
Acusativo |
एकधारम्
ekadhāram |
एकधारौ
ekadhārau |
एकधारान्
ekadhārān |
Instrumental |
एकधारेण
ekadhāreṇa |
एकधाराभ्याम्
ekadhārābhyām |
एकधारैः
ekadhāraiḥ |
Dativo |
एकधाराय
ekadhārāya |
एकधाराभ्याम्
ekadhārābhyām |
एकधारेभ्यः
ekadhārebhyaḥ |
Ablativo |
एकधारात्
ekadhārāt |
एकधाराभ्याम्
ekadhārābhyām |
एकधारेभ्यः
ekadhārebhyaḥ |
Genitivo |
एकधारस्य
ekadhārasya |
एकधारयोः
ekadhārayoḥ |
एकधाराणाम्
ekadhārāṇām |
Locativo |
एकधारे
ekadhāre |
एकधारयोः
ekadhārayoḥ |
एकधारेषु
ekadhāreṣu |