Sanskrit tools

Sanskrit declension


Declension of एकधिष्ण्या ekadhiṣṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधिष्ण्या ekadhiṣṇyā
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्याः ekadhiṣṇyāḥ
Vocative एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्याः ekadhiṣṇyāḥ
Accusative एकधिष्ण्याम् ekadhiṣṇyām
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्याः ekadhiṣṇyāḥ
Instrumental एकधिष्ण्यया ekadhiṣṇyayā
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्याभिः ekadhiṣṇyābhiḥ
Dative एकधिष्ण्यायै ekadhiṣṇyāyai
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्याभ्यः ekadhiṣṇyābhyaḥ
Ablative एकधिष्ण्यायाः ekadhiṣṇyāyāḥ
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्याभ्यः ekadhiṣṇyābhyaḥ
Genitive एकधिष्ण्यायाः ekadhiṣṇyāyāḥ
एकधिष्ण्ययोः ekadhiṣṇyayoḥ
एकधिष्ण्यानाम् ekadhiṣṇyānām
Locative एकधिष्ण्यायाम् ekadhiṣṇyāyām
एकधिष्ण्ययोः ekadhiṣṇyayoḥ
एकधिष्ण्यासु ekadhiṣṇyāsu