| Singular | Dual | Plural |
Nominativo |
एकधिष्ण्या
ekadhiṣṇyā
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्याः
ekadhiṣṇyāḥ
|
Vocativo |
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्याः
ekadhiṣṇyāḥ
|
Acusativo |
एकधिष्ण्याम्
ekadhiṣṇyām
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्याः
ekadhiṣṇyāḥ
|
Instrumental |
एकधिष्ण्यया
ekadhiṣṇyayā
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्याभिः
ekadhiṣṇyābhiḥ
|
Dativo |
एकधिष्ण्यायै
ekadhiṣṇyāyai
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्याभ्यः
ekadhiṣṇyābhyaḥ
|
Ablativo |
एकधिष्ण्यायाः
ekadhiṣṇyāyāḥ
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्याभ्यः
ekadhiṣṇyābhyaḥ
|
Genitivo |
एकधिष्ण्यायाः
ekadhiṣṇyāyāḥ
|
एकधिष्ण्ययोः
ekadhiṣṇyayoḥ
|
एकधिष्ण्यानाम्
ekadhiṣṇyānām
|
Locativo |
एकधिष्ण्यायाम्
ekadhiṣṇyāyām
|
एकधिष्ण्ययोः
ekadhiṣṇyayoḥ
|
एकधिष्ण्यासु
ekadhiṣṇyāsu
|