Sanskrit tools

Sanskrit declension


Declension of एकधिष्ण्य ekadhiṣṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधिष्ण्यम् ekadhiṣṇyam
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्यानि ekadhiṣṇyāni
Vocative एकधिष्ण्य ekadhiṣṇya
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्यानि ekadhiṣṇyāni
Accusative एकधिष्ण्यम् ekadhiṣṇyam
एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्यानि ekadhiṣṇyāni
Instrumental एकधिष्ण्येन ekadhiṣṇyena
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्यैः ekadhiṣṇyaiḥ
Dative एकधिष्ण्याय ekadhiṣṇyāya
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्येभ्यः ekadhiṣṇyebhyaḥ
Ablative एकधिष्ण्यात् ekadhiṣṇyāt
एकधिष्ण्याभ्याम् ekadhiṣṇyābhyām
एकधिष्ण्येभ्यः ekadhiṣṇyebhyaḥ
Genitive एकधिष्ण्यस्य ekadhiṣṇyasya
एकधिष्ण्ययोः ekadhiṣṇyayoḥ
एकधिष्ण्यानाम् ekadhiṣṇyānām
Locative एकधिष्ण्ये ekadhiṣṇye
एकधिष्ण्ययोः ekadhiṣṇyayoḥ
एकधिष्ण्येषु ekadhiṣṇyeṣu