| Singular | Dual | Plural |
Nominativo |
एकधिष्ण्यम्
ekadhiṣṇyam
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्यानि
ekadhiṣṇyāni
|
Vocativo |
एकधिष्ण्य
ekadhiṣṇya
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्यानि
ekadhiṣṇyāni
|
Acusativo |
एकधिष्ण्यम्
ekadhiṣṇyam
|
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्यानि
ekadhiṣṇyāni
|
Instrumental |
एकधिष्ण्येन
ekadhiṣṇyena
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्यैः
ekadhiṣṇyaiḥ
|
Dativo |
एकधिष्ण्याय
ekadhiṣṇyāya
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्येभ्यः
ekadhiṣṇyebhyaḥ
|
Ablativo |
एकधिष्ण्यात्
ekadhiṣṇyāt
|
एकधिष्ण्याभ्याम्
ekadhiṣṇyābhyām
|
एकधिष्ण्येभ्यः
ekadhiṣṇyebhyaḥ
|
Genitivo |
एकधिष्ण्यस्य
ekadhiṣṇyasya
|
एकधिष्ण्ययोः
ekadhiṣṇyayoḥ
|
एकधिष्ण्यानाम्
ekadhiṣṇyānām
|
Locativo |
एकधिष्ण्ये
ekadhiṣṇye
|
एकधिष्ण्ययोः
ekadhiṣṇyayoḥ
|
एकधिष्ण्येषु
ekadhiṣṇyeṣu
|