Singular | Dual | Plural | |
Nominative |
एकधुरम्
ekadhuram |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Vocative |
एकधुर
ekadhura |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Accusative |
एकधुरम्
ekadhuram |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Instrumental |
एकधुरेण
ekadhureṇa |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरैः
ekadhuraiḥ |
Dative |
एकधुराय
ekadhurāya |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरेभ्यः
ekadhurebhyaḥ |
Ablative |
एकधुरात्
ekadhurāt |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरेभ्यः
ekadhurebhyaḥ |
Genitive |
एकधुरस्य
ekadhurasya |
एकधुरयोः
ekadhurayoḥ |
एकधुराणाम्
ekadhurāṇām |
Locative |
एकधुरे
ekadhure |
एकधुरयोः
ekadhurayoḥ |
एकधुरेषु
ekadhureṣu |