Singular | Dual | Plural | |
Nominativo |
एकधुरम्
ekadhuram |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Vocativo |
एकधुर
ekadhura |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Acusativo |
एकधुरम्
ekadhuram |
एकधुरे
ekadhure |
एकधुराणि
ekadhurāṇi |
Instrumental |
एकधुरेण
ekadhureṇa |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरैः
ekadhuraiḥ |
Dativo |
एकधुराय
ekadhurāya |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरेभ्यः
ekadhurebhyaḥ |
Ablativo |
एकधुरात्
ekadhurāt |
एकधुराभ्याम्
ekadhurābhyām |
एकधुरेभ्यः
ekadhurebhyaḥ |
Genitivo |
एकधुरस्य
ekadhurasya |
एकधुरयोः
ekadhurayoḥ |
एकधुराणाम्
ekadhurāṇām |
Locativo |
एकधुरे
ekadhure |
एकधुरयोः
ekadhurayoḥ |
एकधुरेषु
ekadhureṣu |