| Singular | Dual | Plural |
Nominative |
एकधुरावहः
ekadhurāvahaḥ
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहाः
ekadhurāvahāḥ
|
Vocative |
एकधुरावह
ekadhurāvaha
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहाः
ekadhurāvahāḥ
|
Accusative |
एकधुरावहम्
ekadhurāvaham
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहान्
ekadhurāvahān
|
Instrumental |
एकधुरावहेण
ekadhurāvaheṇa
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहैः
ekadhurāvahaiḥ
|
Dative |
एकधुरावहाय
ekadhurāvahāya
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहेभ्यः
ekadhurāvahebhyaḥ
|
Ablative |
एकधुरावहात्
ekadhurāvahāt
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहेभ्यः
ekadhurāvahebhyaḥ
|
Genitive |
एकधुरावहस्य
ekadhurāvahasya
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहाणाम्
ekadhurāvahāṇām
|
Locative |
एकधुरावहे
ekadhurāvahe
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहेषु
ekadhurāvaheṣu
|