Sanskrit tools

Sanskrit declension


Declension of एकधुरावह ekadhurāvaha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधुरावहः ekadhurāvahaḥ
एकधुरावहौ ekadhurāvahau
एकधुरावहाः ekadhurāvahāḥ
Vocative एकधुरावह ekadhurāvaha
एकधुरावहौ ekadhurāvahau
एकधुरावहाः ekadhurāvahāḥ
Accusative एकधुरावहम् ekadhurāvaham
एकधुरावहौ ekadhurāvahau
एकधुरावहान् ekadhurāvahān
Instrumental एकधुरावहेण ekadhurāvaheṇa
एकधुरावहाभ्याम् ekadhurāvahābhyām
एकधुरावहैः ekadhurāvahaiḥ
Dative एकधुरावहाय ekadhurāvahāya
एकधुरावहाभ्याम् ekadhurāvahābhyām
एकधुरावहेभ्यः ekadhurāvahebhyaḥ
Ablative एकधुरावहात् ekadhurāvahāt
एकधुरावहाभ्याम् ekadhurāvahābhyām
एकधुरावहेभ्यः ekadhurāvahebhyaḥ
Genitive एकधुरावहस्य ekadhurāvahasya
एकधुरावहयोः ekadhurāvahayoḥ
एकधुरावहाणाम् ekadhurāvahāṇām
Locative एकधुरावहे ekadhurāvahe
एकधुरावहयोः ekadhurāvahayoḥ
एकधुरावहेषु ekadhurāvaheṣu