| Singular | Dual | Plural |
Nominativo |
एकधुरावहः
ekadhurāvahaḥ
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहाः
ekadhurāvahāḥ
|
Vocativo |
एकधुरावह
ekadhurāvaha
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहाः
ekadhurāvahāḥ
|
Acusativo |
एकधुरावहम्
ekadhurāvaham
|
एकधुरावहौ
ekadhurāvahau
|
एकधुरावहान्
ekadhurāvahān
|
Instrumental |
एकधुरावहेण
ekadhurāvaheṇa
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहैः
ekadhurāvahaiḥ
|
Dativo |
एकधुरावहाय
ekadhurāvahāya
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहेभ्यः
ekadhurāvahebhyaḥ
|
Ablativo |
एकधुरावहात्
ekadhurāvahāt
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहेभ्यः
ekadhurāvahebhyaḥ
|
Genitivo |
एकधुरावहस्य
ekadhurāvahasya
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहाणाम्
ekadhurāvahāṇām
|
Locativo |
एकधुरावहे
ekadhurāvahe
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहेषु
ekadhurāvaheṣu
|