| Singular | Dual | Plural |
Nominative |
एकधुरीणा
ekadhurīṇā
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Vocative |
एकधुरीणे
ekadhurīṇe
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Accusative |
एकधुरीणाम्
ekadhurīṇām
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Instrumental |
एकधुरीणया
ekadhurīṇayā
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभिः
ekadhurīṇābhiḥ
|
Dative |
एकधुरीणायै
ekadhurīṇāyai
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभ्यः
ekadhurīṇābhyaḥ
|
Ablative |
एकधुरीणायाः
ekadhurīṇāyāḥ
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभ्यः
ekadhurīṇābhyaḥ
|
Genitive |
एकधुरीणायाः
ekadhurīṇāyāḥ
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणानाम्
ekadhurīṇānām
|
Locative |
एकधुरीणायाम्
ekadhurīṇāyām
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणासु
ekadhurīṇāsu
|