| Singular | Dual | Plural |
Nominativo |
एकधुरीणा
ekadhurīṇā
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Vocativo |
एकधुरीणे
ekadhurīṇe
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Acusativo |
एकधुरीणाम्
ekadhurīṇām
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणाः
ekadhurīṇāḥ
|
Instrumental |
एकधुरीणया
ekadhurīṇayā
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभिः
ekadhurīṇābhiḥ
|
Dativo |
एकधुरीणायै
ekadhurīṇāyai
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभ्यः
ekadhurīṇābhyaḥ
|
Ablativo |
एकधुरीणायाः
ekadhurīṇāyāḥ
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणाभ्यः
ekadhurīṇābhyaḥ
|
Genitivo |
एकधुरीणायाः
ekadhurīṇāyāḥ
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणानाम्
ekadhurīṇānām
|
Locativo |
एकधुरीणायाम्
ekadhurīṇāyām
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणासु
ekadhurīṇāsu
|