Sanskrit tools

Sanskrit declension


Declension of एकधेनु ekadhenu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधेनुः ekadhenuḥ
एकधेनू ekadhenū
एकधेनवः ekadhenavaḥ
Vocative एकधेनो ekadheno
एकधेनू ekadhenū
एकधेनवः ekadhenavaḥ
Accusative एकधेनुम् ekadhenum
एकधेनू ekadhenū
एकधेनूः ekadhenūḥ
Instrumental एकधेन्वा ekadhenvā
एकधेनुभ्याम् ekadhenubhyām
एकधेनुभिः ekadhenubhiḥ
Dative एकधेनवे ekadhenave
एकधेन्वै ekadhenvai
एकधेनुभ्याम् ekadhenubhyām
एकधेनुभ्यः ekadhenubhyaḥ
Ablative एकधेनोः ekadhenoḥ
एकधेन्वाः ekadhenvāḥ
एकधेनुभ्याम् ekadhenubhyām
एकधेनुभ्यः ekadhenubhyaḥ
Genitive एकधेनोः ekadhenoḥ
एकधेन्वाः ekadhenvāḥ
एकधेन्वोः ekadhenvoḥ
एकधेनूनाम् ekadhenūnām
Locative एकधेनौ ekadhenau
एकधेन्वाम् ekadhenvām
एकधेन्वोः ekadhenvoḥ
एकधेनुषु ekadhenuṣu