Singular | Dual | Plural | |
Nominativo |
एकधेनुः
ekadhenuḥ |
एकधेनू
ekadhenū |
एकधेनवः
ekadhenavaḥ |
Vocativo |
एकधेनो
ekadheno |
एकधेनू
ekadhenū |
एकधेनवः
ekadhenavaḥ |
Acusativo |
एकधेनुम्
ekadhenum |
एकधेनू
ekadhenū |
एकधेनूः
ekadhenūḥ |
Instrumental |
एकधेन्वा
ekadhenvā |
एकधेनुभ्याम्
ekadhenubhyām |
एकधेनुभिः
ekadhenubhiḥ |
Dativo |
एकधेनवे
ekadhenave एकधेन्वै ekadhenvai |
एकधेनुभ्याम्
ekadhenubhyām |
एकधेनुभ्यः
ekadhenubhyaḥ |
Ablativo |
एकधेनोः
ekadhenoḥ एकधेन्वाः ekadhenvāḥ |
एकधेनुभ्याम्
ekadhenubhyām |
एकधेनुभ्यः
ekadhenubhyaḥ |
Genitivo |
एकधेनोः
ekadhenoḥ एकधेन्वाः ekadhenvāḥ |
एकधेन्वोः
ekadhenvoḥ |
एकधेनूनाम्
ekadhenūnām |
Locativo |
एकधेनौ
ekadhenau एकधेन्वाम् ekadhenvām |
एकधेन्वोः
ekadhenvoḥ |
एकधेनुषु
ekadhenuṣu |