Singular | Dual | Plural | |
Nominative |
एकनवता
ekanavatā |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Vocative |
एकनवते
ekanavate |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Accusative |
एकनवताम्
ekanavatām |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Instrumental |
एकनवतया
ekanavatayā |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभिः
ekanavatābhiḥ |
Dative |
एकनवतायै
ekanavatāyai |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभ्यः
ekanavatābhyaḥ |
Ablative |
एकनवतायाः
ekanavatāyāḥ |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभ्यः
ekanavatābhyaḥ |
Genitive |
एकनवतायाः
ekanavatāyāḥ |
एकनवतयोः
ekanavatayoḥ |
एकनवतानाम्
ekanavatānām |
Locative |
एकनवतायाम्
ekanavatāyām |
एकनवतयोः
ekanavatayoḥ |
एकनवतासु
ekanavatāsu |