Singular | Dual | Plural | |
Nominativo |
एकनवता
ekanavatā |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Vocativo |
एकनवते
ekanavate |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Acusativo |
एकनवताम्
ekanavatām |
एकनवते
ekanavate |
एकनवताः
ekanavatāḥ |
Instrumental |
एकनवतया
ekanavatayā |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभिः
ekanavatābhiḥ |
Dativo |
एकनवतायै
ekanavatāyai |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभ्यः
ekanavatābhyaḥ |
Ablativo |
एकनवतायाः
ekanavatāyāḥ |
एकनवताभ्याम्
ekanavatābhyām |
एकनवताभ्यः
ekanavatābhyaḥ |
Genitivo |
एकनवतायाः
ekanavatāyāḥ |
एकनवतयोः
ekanavatayoḥ |
एकनवतानाम्
ekanavatānām |
Locativo |
एकनवतायाम्
ekanavatāyām |
एकनवतयोः
ekanavatayoḥ |
एकनवतासु
ekanavatāsu |