Sanskrit tools

Sanskrit declension


Declension of एकनवतितम ekanavatitama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकनवतितमः ekanavatitamaḥ
एकनवतितमौ ekanavatitamau
एकनवतितमाः ekanavatitamāḥ
Vocative एकनवतितम ekanavatitama
एकनवतितमौ ekanavatitamau
एकनवतितमाः ekanavatitamāḥ
Accusative एकनवतितमम् ekanavatitamam
एकनवतितमौ ekanavatitamau
एकनवतितमान् ekanavatitamān
Instrumental एकनवतितमेन ekanavatitamena
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमैः ekanavatitamaiḥ
Dative एकनवतितमाय ekanavatitamāya
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमेभ्यः ekanavatitamebhyaḥ
Ablative एकनवतितमात् ekanavatitamāt
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमेभ्यः ekanavatitamebhyaḥ
Genitive एकनवतितमस्य ekanavatitamasya
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमानाम् ekanavatitamānām
Locative एकनवतितमे ekanavatitame
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमेषु ekanavatitameṣu