| Singular | Dual | Plural |
Nominativo |
एकनवतितमः
ekanavatitamaḥ
|
एकनवतितमौ
ekanavatitamau
|
एकनवतितमाः
ekanavatitamāḥ
|
Vocativo |
एकनवतितम
ekanavatitama
|
एकनवतितमौ
ekanavatitamau
|
एकनवतितमाः
ekanavatitamāḥ
|
Acusativo |
एकनवतितमम्
ekanavatitamam
|
एकनवतितमौ
ekanavatitamau
|
एकनवतितमान्
ekanavatitamān
|
Instrumental |
एकनवतितमेन
ekanavatitamena
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमैः
ekanavatitamaiḥ
|
Dativo |
एकनवतितमाय
ekanavatitamāya
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमेभ्यः
ekanavatitamebhyaḥ
|
Ablativo |
एकनवतितमात्
ekanavatitamāt
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमेभ्यः
ekanavatitamebhyaḥ
|
Genitivo |
एकनवतितमस्य
ekanavatitamasya
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमानाम्
ekanavatitamānām
|
Locativo |
एकनवतितमे
ekanavatitame
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमेषु
ekanavatitameṣu
|