| Singular | Dual | Plural |
Nominative |
एकनवतितमा
ekanavatitamā
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Vocative |
एकनवतितमे
ekanavatitame
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Accusative |
एकनवतितमाम्
ekanavatitamām
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Instrumental |
एकनवतितमया
ekanavatitamayā
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभिः
ekanavatitamābhiḥ
|
Dative |
एकनवतितमायै
ekanavatitamāyai
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभ्यः
ekanavatitamābhyaḥ
|
Ablative |
एकनवतितमायाः
ekanavatitamāyāḥ
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभ्यः
ekanavatitamābhyaḥ
|
Genitive |
एकनवतितमायाः
ekanavatitamāyāḥ
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमानाम्
ekanavatitamānām
|
Locative |
एकनवतितमायाम्
ekanavatitamāyām
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमासु
ekanavatitamāsu
|