Sanskrit tools

Sanskrit declension


Declension of एकनवतितमा ekanavatitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकनवतितमा ekanavatitamā
एकनवतितमे ekanavatitame
एकनवतितमाः ekanavatitamāḥ
Vocative एकनवतितमे ekanavatitame
एकनवतितमे ekanavatitame
एकनवतितमाः ekanavatitamāḥ
Accusative एकनवतितमाम् ekanavatitamām
एकनवतितमे ekanavatitame
एकनवतितमाः ekanavatitamāḥ
Instrumental एकनवतितमया ekanavatitamayā
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमाभिः ekanavatitamābhiḥ
Dative एकनवतितमायै ekanavatitamāyai
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमाभ्यः ekanavatitamābhyaḥ
Ablative एकनवतितमायाः ekanavatitamāyāḥ
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमाभ्यः ekanavatitamābhyaḥ
Genitive एकनवतितमायाः ekanavatitamāyāḥ
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमानाम् ekanavatitamānām
Locative एकनवतितमायाम् ekanavatitamāyām
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमासु ekanavatitamāsu