| Singular | Dual | Plural |
Nominativo |
एकनवतितमा
ekanavatitamā
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Vocativo |
एकनवतितमे
ekanavatitame
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Acusativo |
एकनवतितमाम्
ekanavatitamām
|
एकनवतितमे
ekanavatitame
|
एकनवतितमाः
ekanavatitamāḥ
|
Instrumental |
एकनवतितमया
ekanavatitamayā
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभिः
ekanavatitamābhiḥ
|
Dativo |
एकनवतितमायै
ekanavatitamāyai
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभ्यः
ekanavatitamābhyaḥ
|
Ablativo |
एकनवतितमायाः
ekanavatitamāyāḥ
|
एकनवतितमाभ्याम्
ekanavatitamābhyām
|
एकनवतितमाभ्यः
ekanavatitamābhyaḥ
|
Genitivo |
एकनवतितमायाः
ekanavatitamāyāḥ
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमानाम्
ekanavatitamānām
|
Locativo |
एकनवतितमायाम्
ekanavatitamāyām
|
एकनवतितमयोः
ekanavatitamayoḥ
|
एकनवतितमासु
ekanavatitamāsu
|